Getstudysolution is an online educational platform that allows students to access quality educational services and study materials at no cost.
    
                Page No 65:
                    
                Question 1:
                वचनानुसारं रिक्तस्थानानि पूरयतः
 
	
		
			|   | 
			एकवचनम् | 
			द्विवचनम् | 
			बहुवचनम् | 
		
		
			| यथा- | 
			मन्दिरे | 
			मन्दिरयोः | 
			मन्दिरेषु | 
		
		
			|   | 
			असवरे | 
			.......... | 
			.......... | 
		
		
			|   | 
			.......... | 
			स्थलयोः | 
			.......... | 
		
		
			|   | 
			.......... | 
			.......... | 
			दिवसेषु | 
		
		
			|   | 
			क्षेत्रे | 
			........... | 
			.......... | 
		
		
			|   | 
			.......... | 
			व्यजनयोः | 
			.......... | 
		
		
			|   | 
			.......... | 
			.......... | 
			पुष्पेषु | 
		
	
 
             
        
        
            Answer:
            
	
		
			|   | 
			एकवचनम् | 
			द्विवचनम् | 
			बहुवचनम् | 
		
		
			| यथा- | 
			मन्दिरे | 
			मन्दिरयोः | 
			मन्दिरेषु | 
		
		
			|   | 
			असवरे | 
			अवसरयोः | 
			अवसरेषु | 
		
		
			|   | 
			स्थले | 
			स्थलयोः | 
			स्थलेषु | 
		
		
			|   | 
			दिवसे | 
			दिवसयोः | 
			दिवसेषु | 
		
		
			|   | 
			क्षेत्रे | 
			क्षेत्रयोः | 
			क्षेत्रेषु | 
		
		
			|   | 
			व्यजने | 
			व्यजनयोः | 
			व्यजनेषु | 
		
		
			|   | 
			पुष्पे | 
			पुष्पयोः | 
			पुष्पेषु | 
		
	
 
     
    
    
            Page No 66:
                    
                Question 2:
                कोष्ठकेषु प्रदत्तशब्देषु समुचितपदं चित्वा रिक्तस्थानानि पूरयत-
 
(क) ......................... बहवः उत्सवाः भवन्ति। (भारतम्/भारते)
(ख) ......................... मीनाः वसन्ति। (सरोवरे/सरोवरात्)
(ग) जनाः ..................... पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)
(घ) खगाः ............................. निवसन्ति। (नीडानि/नीडेषु)
(ङ) छात्राः ............................. प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)
(च) ................... पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)
             
        
        
            Answer:
            (क) भारते बहवः उत्सवाः भवन्ति। (भारतम्/भारते)
(ख) सरोवरे मीनाः वसन्ति। (सरोवरे/सरोवरात्)
(ग) जनाः मन्दिरे पुष्पाणि अर्पयन्ति। (मन्दिरेण/मन्दिरे)
(घ) खगाः नीडेषु निवसन्ति। (नीडानि/नीडेषु)
(ङ) छात्राः प्रयोगशालायाः प्रयोगं कुर्वन्ति। (प्रयोगशालायाम्/प्रयोगशालायाः)
(च) उद्याने पुष्पाणि विकसन्ति। (उद्यानस्य/उद्याने)
     
            Page No 66:
                    
                Question 3:
                अधोलिखितानि पदानि आधृत्य सार्थकानि वाक्यानि रचयत-
 
	
		
			| वानराः | 
			वनेषु | 
			तरन्ति | 
		
		
			| सिंहाः | 
			वृक्षेषु | 
			नृत्यन्ति | 
		
		
			| मयूराः | 
			जले | 
			उत्पतन्ति | 
		
		
			| मत्स्याः | 
			आकाशे | 
			गर्जन्ति | 
		
		
			| खगाः | 
			उद्याने | 
			 कूर्दन्ति | 
		
	
 
 
             
        
        
            Answer:
            (क) वानराः वृक्षेषु कूर्दन्ति।
(ख) सिंहाः  वनेषु   गर्जन्ति।
(ग) मयूराः उद्याने नृत्यन्ति।
(घ) मत्स्याः जले तरन्ति।
(ङ) खगाः आकाशे उत्पतन्ति।
 
     
            Page No 66:
                    
                Question 4:
                प्रश्नानाम् उत्तराणि लिखत-
(क) जनाः पुष्पव्यजनानि कुत्र अर्पयन्ति?
(ख) पुष्पोत्सवस्य आयोजनं कदा भवति?
(ग) अस्माकं भारतदेशः कीदृशः अस्ति?
(घ) पुष्पोत्सवः केन नाम्ना प्रसिद्धः अस्ति?
(ङ) मेहरौलीक्षेत्रे कस्याः मन्दिरं कस्य समाधिस्थलञ्च अस्ति?
             
        
        
            Answer:
            (क) जनाः पुष्पव्यजनानि योगमायामंदिरे बख्तियारकाकी समाधिस्थले च अर्पयन्ति।
(ख) पुष्पोत्सवस्य आयोजनं ऑक्टोबर्मासे भवति।
(ग) अस्माकं भारतदेशः उत्सवप्रियः अस्ति।
(घ) पुष्पोत्सवः 'फूलवालों की सैर' नाम्ना प्रसिद्धः अस्ति।
(ङ) मेहरौलीक्षेत्रे योगमाया मन्दिरे बख्तियारकाकी समाधिस्थलञ्च अस्ति।
     
    
    
            Page No 67:
                    
                Question 5:
                कोष्ठकेषु दत्तेषु शब्देषु उचितां विभक्तिं प्रयुज्य वाक्यानि पूरयत-
यथा- सरोवरे मीनाः सन्ति। (सरोवर)
(क) ............. कच्छपाः भ्रमन्ति (तडाग)
(ख) ............. सैनिकाः सन्ति। (शिविर)
(ग) यानानि ............. चलन्ति। (राजमार्ग)
(घ) ............. रत्नानि सन्ति। (धरा)
(ङ) बालाः ............. क्रीडयन्ति। (क्रीडाक्षेत्र)
             
        
        
            Answer:
            यथा- सरोवरे मीनाः सन्ति। (सरोवर)
 
(क) तडागे कच्छपाः भ्रमन्ति (तडाग)
(ख) शिविरे सैनिकाः सन्ति। (शिविर)
(ग) यानानि राजमार्गे चलन्ति। (राजमार्ग)
(घ) धरायाम् रत्नानि सन्ति। (धरा)
(ङ) बालाः क्रीडाक्षेत्रे क्रीडयन्ति। (क्रीडाक्षेत्र)
     
            Page No 67:
                    
                Question 6:
                मञ्जूषातः पदानि चित्वा रिक्तस्थानानि पूरयत-
 
	
		
			| पुष्पेषु | 
			गङ्गायाम् | 
			विद्यालये | 
			वृक्षयोः | 
			उद्यानेषु | 
		
	
 
(क) वयं ............. पठामः।
(ख) जनाः ............. भ्रमन्ति।
(ग) ............. नौकाः सन्ति।
(घ) ............. भ्रमराः गुञ्जन्ति।
(ङ) ............. फलानि पक्वानि सन्ति।
             
        
        
            Answer:
            (क) वयं विद्यालये पठामः।
(ख) जनाः उद्यानेषु भ्रमन्ति।
(ग) गङ्गायाम् नौकाः सन्ति।
(घ) पुष्पेषु भ्रमराः गुञ्जन्ति।
(ङ) बालाः वृक्षयोः फलानि पक्वानि सन्ति।
     
            Page No 62:
                    
                Question 6:
                प्रश्नानाम् उत्तराणि लिखत-
 
(क) कृषकाः केन क्षेत्राणि कर्षन्ति?
(ख) केषां कर्मवीरत्वं न नश्यति?
(ग) श्रमेण का सरसा भवति?
(घ) कृषकाः सर्वेभ्यः किं किं यच्छन्ति?
(ङ) कृषकात् दूरे किं तिष्ठति?
             
        
        
            Answer:
            (क) कृषकाः हलेन कुदालेन च क्षेत्राणि कर्षन्ति।
 
(ख) कृषिकाणां कर्मवीरत्वं न नश्यति।
 
(ग) श्रमेण धारित्री सरसा भवति।
 
(घ) कृषकाः सर्वेभ्यः शाकम्, अन्नम्, दुग्धम् च यच्छन्ति।
 
(ङ) कृषकात् दूरे सुखम् तिष्ठति।